People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 14 *

Vasudaiva Kutumbakam - Tilang
Lyricist: V. Sadasivan
Tag: carnatic
Audio: https://music.youtube.com/watch?v=RzLBod-bhig
Video:
jagadēva kuṭumbakam vasudhaiva kuṭumbakam

yēṣāmatiśarmadā sarvān prati sarvadā garvādyatidūragā bhāntī hṛdayē dayā ।
tēṣāmamalātmanāṃ yātā vasudhāmbatāṃ pitṛtāṃ gatamambaraṃ jagadēva kuṭumbakam ॥ 1 ||

jātyādiṣu ḍambaraṃ hitvā viśvambharam paśyan samavīkṣaṇaḥ sañcara suvicakṣaṇa ।
cintaya hṛdi śaṅkaraṃ santatamabhayaṅkaram gatabhēdaviḍambakaṃ vasudhaiva kuṭumbakam || 2 ||

jahatāmasamānatāṃ jagatāṃ vahatāṃ mudāṃ hṛdayē sakalātmatām smaratāṃ caratāṃ satām ।
satataṃ śubhakāriṇāṃ bhayaśōkanivāriṇāṃ sakalēṣvanukampayā jagadēti kuṭumbatām ॥ 3 ||

Meaning:
The World itself is one family! The entire Earth is one family!

Those whose hearts incessantly exude compassion that confers happiness towards everyone at all times and is afar from pride and the like; for such immaculate souls, Earth unfurls as the mother and the Sky unfolds as the father. This World becomes one family, thus!

O capable one! Having discarded the entanglement or pride in castes and the likes, beholding the all-sustaining Lord Vishnu in your heart, travel ahead with equal-mindedness. Meditate in your heart, upon Lord Shiva, the bestower of eternal fearlessness, the One who has renounced all sorts of differences and contempt. Thus, the entire Earth becomes one family (free of contempt and conflicts)!

Those who relinquish inequalities and only spread cheer to the world, those who consider all living beings as ‘Atman’ in their hearts; (Those who) Incessantly extend auspiciousness and resolve the fear and misery of others, and trot the globe like virtuous people, they extend their compassion to everyone by which the entire World becomes their family!
Vishnu Sahasranamam
Music: Devotional
Lyricist: Bheeshma
Tag: carnatic
Audio: https://music.youtube.com/watch?v=A4D-Zf-HJLI&list=RDAMVMA4D-Zf-HJLI
Video:
Om Shuklam Bharatharam Vishnum Sashivarnam Chathurbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthaye

Vyasam Vashita Naptharam Shakte Poutramakalmasham
Parasharathmajam Vande Shukathathum Thaponidhim
Vyasaya Vishnu Roopaya Vyasroopaya Vishanave
Namovai Brahmanidhaye Vasishtaya Namonamaha

Avikaraya Shuddhaya Nithyaya Paramathmane
Sadhaika Roopa Roopaya Vishnave Sarvajishnave

Yasya Smarana Mathrena Janma Samsara Bandhanath
Vimuchyathe Namas Thasmai Vishnave Prabha Vishanve
Om Namo Vishnave Praba Vishnave. 5

Shree Vaisham Payana Uvacha
Shruthva Dharmana Seshena Pavananicha Sarvashaha
Yudhishtara Shanthanavam Punarevabya Bashatha

Yudhishtira Uvacha
Kimekam Daivatham Loke Kim Vápyekam Parayanam
Sthuvantha Kam Kamarchanda Prapnuyur Manava Shubam

Go Dharma Sarva Dharmanam Bhavatha Paramo Mathaha
Kim Japan Muchyathe Janthur Janma Samsara Bandhanath

Shree Bheeshma Uvacha
Jagath Prabhum Deva Devam Antham Purushothamam
Sthuvan Nama Sahasrena Purusha Saththo Thithaha

Thameva Char Chayanth Nithyam Bhakthya Purusha Mavyayam
Dhayayan Sthuvan Namasyamsha Yajamanas Thamevacha 10

Anadhinidhanam Vishnum Sarva Lokamahesvaram
Lokadhyaksham Sthuvan Nithyam Sarva Dhukka Thigo Bhaveth

Brahmanyam Sarva Dharmangyam Lokanam Keerthivardhanam
Lokanatham Mahath Bhootham Sarva Bhootha Bhavothbhavam

Esha Me Sarvadharmanam Dharmodhi Kathamo Mathaha
Yath Bhakthya Pundari Kaksham Sthavai Rar-Chen Nara Ssatha

Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha
Paramam Yo Mahath Brahma Paramam Ya Parayanam

Pavithram Pavithram Yo Mangalanancha Mangalam
Daivatham Devathanancha Bhoothanam Yovyaya Pitha 15

Yatha Sarvani Bhoothani Bhavanthyadhi Yugagame
Yasmimscha Pralayam Yanthi Punareva Yugakshaye

Thasya Loka Pradhanasya Jagan-Nadhasya Bhoopathe
Vishnor Nama Sahasrm Me Srunu Papa Bhayapaham

Yani Namani Gounani Vikyathani Mahathmanaha
Rushibhi Parigeerthani Thani Vakshayami Bhoothaye

Rushirnamnam Sahasrasya Vedhavyaso Mahamunihi
Chchando-Nushtup Thadha Dhevo Bhaghavan Dhevagee-Suthaha

Amrutham Soothbhavo Bheejam Shakthir Dhevaki Nandhanaha
Thrisama Hrudhayam Thasya Shanthyarthe Viniyujyathe 20

Vishnum Jishnum Mahavishnum Prabhavishum Maheswaram
Anaika Roopa Dhaithyantham Namami Purushoth-Thamam

Asya Sree Vishnor Dhivya Sahasranama Sthothra Mahamanthrasya
Sri Vedhavyaso Bhagavan Rishihi
anushtup Ch-Chandaha
Sri Mahavishnu Paramathma Sirman Narayano Devatha
Amrutham Shoothbavo Banurithi Beejam
Devakee Nandhan Srashtethi Sakthihi
Uthbava Kshobhano Deva Ithi Paramo Manthraha
Shankbhruth Nandhkee Chakreethi Keelakam
Sharngadhanva Gadhadhara Ithyasthram
Radhangapani Rakshobhya Ithi Nethram
Thrisama Samaka Samethi Kavacham
Aanandam Parbrahmethi Yonihi
Rudhu Sudharsank Kaala Ithi Dhigbandhaha
Sri Viswaroopa Ithi Dhyanam

Sri Mahavishnup Preethyarthe Sahasra Nama Jape Viniyogaha

Dhyanam

Ksheerodhanvath Pradhese Susi Mani Vilasath Saikathe Mouthikanam
Malak Lupthasanastha Spatikamani-Nibair Moukthikair Mandithaangaha

Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha Varshaihi
Anandheenap Puneeyaa Dhari Nalina Gadha Shankapaanir Mukundhaha

Bhoop-Paathau Yasya Nabhir Viyadhasoora-Nilach-Chandra Sauryau Cha Nethre
Karnavasa Siro Dhyaur-Mukamapi Dhahano Yasya Vaastheyamapdhihi

Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi
Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu Meesham Namaami

Shaanthakaram Bhujagasayanam Padhmanabham Suresam
Vishwadharam Gaganasadhrusham Megavarnam Subhangam

Lakshmi Kantham Kamalanayanam Yogihrudhyana Gamyam
Vandhe Vishnum Bavabayaharm Sarvalokaikanadham

Megha Shyamam Peetha Kausheya Vcham
Shree Vatsangam Kausthubho Bhasithangam
Punyopetham Pundari Kayadaksham Vishnum Vande Sarva Lokaika Natham

Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe
Aneka Roopa Roopaya Vishanve Prabha Vishnave

Shashanka Chakram Saka Reeta Kundalam Sappetha Vasthram Sarasi Ruheshanam
Sahara Vaksha Sthala Shobhi Kausthubam Namami Vishnum Shirasa Chathurbhujam 5

Chayayam Parijathasya Hema Simhasano Parihi
Aasina Mam-Bhutha-Shyama-Mayadaksha Malankrutham

Chandrananam Chathur Bhahum Shree Vatsanghitha Vakshasam
Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye

Om

Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu
Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha

Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
Avya Yapurusha Sakshi Kshetrgno Ksharo evacha

Yogo Yoga Vitham Netha Prdhana Purusheshwaraha
Narasimha Vabhu Shreeman Keshava Purushothamaha

Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha
Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha

Swambu Shambur Adithya Pushkaraksho Mahasvanaha
Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha 5

Apprameyo Rishi Keshah Padmnabho Mara Prabhuhu
Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha

Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
Prabhuth Shrikuthama Pavithrm Manglam Param

Eashana Pranadha Prano Jyeshta Shreshta Praja Pathihi
Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha

Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
Anuththamo Duradarsha Kruthangya Kruthi-Raathmavan

Suresha Sharnam Sharma Vishva Retha Prajabhvaha
Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha 10

Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha
Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha

Vasur Vasumanas Sathya Samathma Sammitha-Samaha
Amoga Pundarikaksho Vrushkarma Vrushakruthihi

Rudro Bahushira Babrur Viswayoni Suchichrvaha
Amrudha Sachvadha Sthanur Vraroha Mahathapaha

Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
Vedo Veda Vidhav Yango Vedango Vedvith Kavihi

Loka Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha
Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha 15

Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha
Anako Vijayo Jetha Vishva Yoni Punarvasuhu

Upendro Vamaha Pramshur Amogash Shsirurjithaha
Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha

Vedyo Vaidyas-Sada-Yogi Veeraha Madhavo Madhuhu
Atheendriyo Mahamayo Mahothsaho Mahabalaha

Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
Anir Deshya Vabhu Shreema-Nameyathma Maha-Thri-Dhruk

Maheshvaso Maheebartha Shreenivasa Satham Gathihi
Aniruddas Surananndo Govindo Gvindam Pathihi 20

Marichir Thamano Hamsas Superno Pujagothamaha
Hiranya Nabhas Suthapa Padmanabha Prajapthihi

Amruthyus Sarva-Dhruk Simha-Sandhatha Sandhimam-Stiraha
Ajo Durmarshanas-Shastha Vishruthatma Surariha

Gurur Gurthamo Thama Sathyas Sathya Parakramaha
Nimisho Nimishas Sragvi Vachaspathi Rutharathee

Agraneer Gramanee Shreeman Nyayo Netha Sameeranaha
Sahasra Murtha Vishvatma Sahas-Rakshas-Sahasrapath

Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha
Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25

Suprasada Prasanathma Vishwasruk Vishvabhuk Vibhuhu
Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha

Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha

Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha
Varthano Varthamanaksha Vivikta Shruth Sagaraha

Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
Naikarupo Bruhathroopas Sibhivishta Praksanaha

Ojas-Thejo Dhyuuthidhara Prakashatma Pratapanaha
Ruddhas Spashta-Ksharo Manthra-Chandramshur Bhaskarathdhyuthihi 30

Amrutham Shudh Bhavo Bhanu Shashabindu Sureshwaraha
Aushadham Jagadha Sethu Sathya Dharma Parakramaha

Bhoothabhavya Bhavannatha Pavana Pavano Nalaha
Kamaha Kamakruth Kantha Kama Kamapratha Prabhuhu

Yugadikruth Yugavartho Naika Mayo Mahasanaha
Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith

Ishto Vishishta Thisteshta Shikandi Nahursho Vrushaha
Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha

Achyutha Prathitha Pranaha Pranatho Vasuvanujaha
Apam-Nidi Rathishtana Mapramatha Prathishtithaha 35
Skandaha Skandadaro Duryo Varado Vayu Vahanaha
Vaasudevo Bruhath Banur Adi Deva Purandaraha

Ashokas Stharanas Thara Shura Shurir Janeswaraha
Anukoola Shathavartha Padmi Padma Nibhekshanaha

Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mahaksho Garudadvajaha

Atula Sharabo Bheema Samayagno Havir Harhi
Sarva Lakshana Lakshañyo Lakshmivan Samithanjayaha

Viksharo Rohitho Margo Hethur Damodara Sahaha
Maheetharo Mahabhogo Vegavanami Thashanaha 40

Uthbhava Shobhano Deva Shreegarba Parmeshvaraha
Karanam Karanam Kartha Vikartha Gahnoguhaha

Vyavasayovyvasthanas Samasthana Sthando Druvaha
Pararthi Parama Spastha Dushta Pushta Subhekshanaha

Ramo Viramo Viratho Margo Neyo Nayo Nayaha
Veera Shakthimatham Sreshto Dharmo Dharma Vithuthamaha

Vaikunta Purusha Prana Pranadha Pranava Prathuhu
Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha

Ruthu Sudarshana Kala Parameshti Parikrahaha
Ugra Samvatsaro Daksho Vishramo Vishva Dakshinaha 45

Vishthara Sthavaras-Sthanu Pramanam Beejama Vyayam
Artho Nartho Mahakosho Mahabhogo Mahadhanaha

Anirvinna Sthavishtobua Dharmayubo Mahamakaha
Nakshathra Nemir Nakshthri Kshamaha Kshaamaha Samihanaha

Yagña Ejyo Mahejyascha Krathu Sathram Sathangkadhihi
Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam

Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
Manoharo Jithakrodho Virabahur Vitharanaha

Swapana Swavasho Vyapi Naikathma Naik Karmakruth
Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50

Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
Avignatha Sahasramshur Vidhata Krutha Lakshanaha

Gapasthinemi Sathvastha Simho Bhootha Maheswaraha
Aadi Devo Mahadevo Devesho Devabruthguruhu

Uththaro Gopathir Goptha Gnankamya Purathanaha
Sharira Bhoothabruth Bhoktha Kapindro Purdakshinaha

Somabo Mrudhapa Soma Purjith Purshothama
Vinayo Jaya Sathyando Darshaha Sathvatham Pathihi

Jeevo Vinayitha-Sakshi Mukundo Mita Vikramaha
Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha 55

Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
Anando Nandano Nanda Satya Dharma Trivikramaha

Maharshi Kapila Acharya Kritagño Metini Pathihi
Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu

Maha Varaho Govinda Sushenah Kanaka-Ngadhi
Ghuyo Gabeero Gahano Gupthash-Chakra Gadhadharaha

Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
Varuno Vaaruno Vruksha Pushkaraaksho Mahamanaha

Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha 60

Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
Divas-Sprug Sarva-Drug-Vyaso Vachaspathi-Rayonijaha

Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku
Sanya-Sakruchama Shantho Nishta Shanthi Parayanam

Shubaangah Shaantidha Srashta k**udhah Kuvaleshayaha
Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha

Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha
Sreevatsa-Vaksha Sreevasha Sreepati Sreemataam Varaha

Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha 65

Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
Vichitaatma Vidheyaatma Satkeertis Chinna Shamshayaha

Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha

Archishma-Narchita kumbho Vishudhaatma Vishodhanaha
Aniruddho Pratirata Pradhyumno Mitavikramaha

Kalaneminiha Vira Shaurir Shoora Janeshwaraha
Trilokatma Trilokesha Keshava Keshiha Harihi

Kama Deva Kamapala Kamee Kantha Krutaagamha
Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha 70

Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha
Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha

Mahakramo Mahakarma Mahateja Mahoragaha
Maha-Krathur Mahayajva Mahayagno Maha Havihi

Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha
Purna Purayitha Punya Punya Keerti Ranamayaha

Manojavas Theerthagaro Vasuredha Vasupradhaha
Vasupradho Vasudevo Vasur Vasumana-Havihi

Satgati Sathkriti Satta Satbooti Satparayanaha
Shoora Seno Yajushresta Sannivasa Suyamuhaha 75

Bhootavaso Vasudevo Sarvasu Nilayo Nalaha
Darphaha Darpadho Dhrupto Durdharo-Dhaparajitaha

Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
Aneka Moorti-Ravyakta Shatamoorti Shataananaha

Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha

Suvarnavarno Hemaango Varangash Santha Nangathi
Veeraha Visham Shoonyo Drutashee Rachalas Chalaha

Amani Mandho Manyo Lokswami Trilokdhruk
Sumedha Medhajo Dhanya Satya Medha Dhara-Dharaha 80

Tejovrusho Dhyudhidhara Sarva-Shastra-Brudam Varaha
Pragraho Nigraho Vyagro Naika Shrungo Gadha-Grajaha

Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
Chatur Aatma Chturbhava Chturveda Videkapat

Samavarto Nivruttatma Durjayo Duradikramaha
Dhurilabo Durgamo Durgo Duravaso Durariha
Shubaango Lokasaranga Sthuthantus Tantu Vardhanaha
Indra Karma Mahakarma Krutakarma Krutagamaha

Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
Arko Vajasana Shrungi Jayantu Sarva Vijjayee 85

Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
Mahahrudho Mahakartho Mahabhootho Mahanidhihi

kumudha Kundhara Kundha Parjanya Pavano Nilaha
Amrutasho Mrutavapu Sarvagnya Sarvato Mukhaha

Sulabha Suvrata Siddha Shatrujit Shatrutapanaha
Nyakrodho Dumbaro Chwaththas Chanuraan-Dhranishoo Dhanaha

Sahasrarchi Saptjihva Saptaida Sapta Vahanaha
Amoorti-Ranakho Chindyo Bhaya-Krut Bhayanashanaha
Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mahan
Adhruta Svadruta Svasya Pragvamso Vamsa-Vardhanaha 90

Bharabrut Kathitho Yogi Yogeesha Sarva-Kamadhaha
Ashrama Shramana Kshama Suparno Vayu Vahanaha

Dhanurdharo Dhanurvedho Dando Damayita Damaha
Aparajita Sarvashaho Niyantha Niyamo Yamaha

Satvavaan Satvika Satya Satya Dharma Parayanaha
Abhipraya Priyar Horha Priyakrit Preetivardhanaha

Vihaya Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savitha Ravi-Lochanaha

Ananto Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadhamasrshi Lokhadhistana-Madhbutaha 95

Sanat Sanat-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha

Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdhatika Shabtasaha Shishira Sarva-Reekaraha

Akroora Peshalo Daksho Dakshinaha Kshminam Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha

Uttarano Dushkruthiha Punyo Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha

Anantharoopo-Nanthasreer Jithamanyur Bayapahaha
Chathurasro Gabheerathma Ivdhisho Vyadhsho Dhisaha 100

Anathir Bhoorbhavo Lakshmi Suviro Ruchirangadhaha
Janano Jana-Janmadir Bhimo Bhima Parakramaha

Adara Nilayo Dhatha Pushpa Hasa Praja-Garaha
Urdhvaga Satpata Chara Pranadha Pranava Pranaha

Pramanam Prana Nilaya Pranabrut Prana Jivanaha
Tatvam Tatva Videkatma Janma Mrutyu Jarathigaha

Bhoorbhuva Svastha-Srusthara Savita Prapitamahaha
Yogño Yagñapatir Yajva Yagnango Yagna Vahanaha

Yagñabrudth Yagñakruth Yagñee Yagñabhug Yagña Sadhanaha
Yagnandha-Krudh Yagna-Guhya Manna-Mannadha Evacha

Atmayoni Svayam Jato Vaikhanas Samagayanaha
Devaki Nandhana Shruasta Kshideesha Papa Nashanaha

Sanghabrun Nandagi Chakri Sharnga Dhanva Gadha Dharaha
Rathanga Pani Rakshobhya Sarva Prharanayudhaha

Sarva Prharanayudha Om Nama Ithi

Vana Mali Gadhi Sharngi Shangi Chakri Chanandhagi
Shreeman Narayano Vishnur Vasudeva Abhirakshathu 108
(Repeat Three Times)

Itheetham Kirtaniyasya Keshavasya Mahatmanaha
Namnam Sahasram Divyanam Asheshena Prakeertitham

Ya Idham Shrunuya Nityam Yaschabhi Parikeertayeth
Nashubam Prapnuyath Kimchit Somutreha-Cha-Manavaha

Vedhaantago Bhramana-Syat Kshatriyo Vijayee Bhavet
Vaishyo Dhana Samruta-Syat Shoodhra Sukha-Mavapnuyat

Dharmarthi Prapnuath Dharma Marthaarthi Charthmapnuyath
Kama-Navapnuyat Kami Prajarti Chapnuyat Prajam

Bhaktiman Ya Sathodhdaya Shuchi-Sthagahamanasaha
Sahasram Vasudevasya Namna-Metath Prakeertayedh 5

Yasha Prapnoti Vipulam Yadhi Pradhanya-Mevacha
Achalam Shriya Mapnoti Shreya Praphnothya-Nuththamam

Nabhayam Kvachitapnoti Veeryam Tejascha Vindhati
Bhavat-Yarogo Dyutiman Bala Roopa Gunanvitaha

Rogarto Muchyate Rogath Baddho Muchyetha Bhandhanaath
Bhayan Muchyeta Bheethasthu Muchyetapana apataha

Durgan-Yadhitharat-Yashu Purusha Purushotamam
Stuvan Nama Sahasrena Nityam Bhakti Samanvitaha

Vasudevashrayo Martyo Vasudeva Parayanaha
Sarva Papa Vishuddhatma Yadhi Brahma Sanathanam 10

Na Vasudeva Bhaktana-Mashubham Vidhyate Kvachith
Janma Mrutyu Jara Vyadhi Bhayam Naivo Pajayathe

Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
Yujyetatma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi

Nakrodho Na Cha Matsaryam Na Lobho Nashubha Pathihi
Bhavanthi Kruta Punyanam Bhaktanam Purushottame

Dhyausa Chandhrarka Nakshtra Kamdhisho Bhoor Mahodatihi
Vasudevasya Veeryena Vidrutani Mahatmanaha

Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
Jagathvase Varthathetham Krushnasya Sasarasaram 15

Indhriyani Mano Buddhi Satyam Tejo Balam Dhrithihi
Vasudevatmakan Yahoohu Kshetram Kshetrangya Evacha

Sarvakamana Machara Prathamam Parikalphithaha
Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha

Rushay Pitharo Devo Mahabhootani Dhatavaha
Jangama Jangamam Chedham Jagan Naryanodh Bhavam

Yogo Gyanam Tada Saankhyam Vidhya Shilpadhi Karmacha
Vedha Shaastrani Vigyana Metat Sarvam Janardhanath

Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha
Treen Lokan Vyapata Bhootatma Bungthe Vishva Bhugavyaha 20

Imam Sthavam Bhaghavatho Vishnor Vyasena Keertidam
Padethya Ichchet Purusha Shreeya Prapthum Sukhani Cha

Vishveshra Majam Devam Jagadha Prabhu Vapuyayam
Bhajanthiye Pushkaraksham Nadheyanti Parabhavam

Nadheyanti Parabhava Om Nama Iti

Arjuna Uvacha
Padma Patra Vishalaksha Padmanabha Surottama
Bhaktanam Anuraktanam Trata Bhava Janardhana

Shree Bhagavan Uvacha
Yo Maam Nama Shahasrena Shtotu Michathi Pandava
Sohamekena Slokena Stuta Evana Sumshayaha
Sthuta Evana Samshaya Om Nama Ithi

Vyasa Uvacha
Vasanaadh Vasudevasya Vasitam Bhuvanatrayam
Sarva Bhoota Nivasosi Vasudeva Namosthuthe
Sri Vasudeva Namosthutha Om Nama Ithi 25

Parvat Uvacha
Kenopayena Lakhuna Visnor Nama Sahasrakam
Patyathe Pandithair Nityam Srothu Micchamyaham Prabho

Ishwara Uvacha
Shreerama Rama Ramethi Rame Rame Manorame
Sahasra Nama Thattulyam Rama Nama Varanane (Repeat This Verse Three Times)

Shree Rama Nama Varanana Om Nama Ithi

Brahmo Uvacha
Namo Swananthaya Sahasra Murthaye Shasra Padakshi Siroru Bahave
Sahasra Namne Purushaya Saswate Sahasr Koti Yugadarine Namaha
Sahasra Koti Yuga Darine Nam Om Nama Ithi

Sanjaya Uvacha
Etra Yogeshwara Krishno Yatra Partho Dhanur Dharaha
Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama

Shree Bhagavan Uvacha
Ananya Shinttha Yantoma Yejana Paryu Pasathe
Tesham Nityabhiyuktanam Yogakshemam Vahamyaham 30

Paritranaya Sadhunam Vinashaya Cha Dhushkrutam
Dharma Samsathapanarthaya Sambhavami Yuge Yuge

Arta Vishanna sithilascha Bheetha Koreshu Cha Vyathishu Vartamanaha
Samkeertya Narayana Shabta Matram Vimukta Dhukka Sukhino Bhavanthu

Kayena Vacha Manasendriyerva Budhyatma Nava Prakrute Swabhavath
Karomi Yadyat Sakalam Parasmai Narayanayetu Samarpayami |||
Kalabhairavashatkam
Lyricist: St. Adi Shankara
Tag: carnatic
Video:
Deva-Raaja-Sevyamaana-Paavana-Angghri-Pangkajam
Vyaala-Yajnya-Suutram-Indu-Shekharam Krpaakaram |
Naarada-[A]adi-Yogi-Vrnda-Vanditam Digambaram
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||1||
Meaning :
I sing praise of Kalabhairav, Who is the ruler of the City Kashi, Who is adorned by lotus-feet which is revered and served by Indra (Devaraj), Who has a Yagya-thread made up of snake, Who has the moon on His forehead, Who is the abode of mercy, Who has been sung by Narad and other celestial singers, and Whose clothes are the directions.||1||

Bhaanu-Kotti-Bhaasvaram Bhavaabdhi-Taarakam Param
Niila-Kannttham-Iipsita-Artha-Daayakam Trilocanam |
Kaala-Kaalam-Ambuja-Akssam-Akssa-Shuulam-Akssaram
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||2||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Who is resplendent like millions of sun, Who absolves the ocean of cycle of rebirth, Who is supreme, Who has a blue neck, Who bestows us with our desires, Who has three-eyes, Who is the end of Kaal, Who has lotus-like eyes, Who has immortal monodent weapon, and Who is immortal.||2||

Shuula-Ttangka-Paasha-Danndda-Paannim-Aadi-Kaarannam
Shyaama-Kaayam-Aadi-Devam-Akssaram Nir-Aamayam |
Bhiimavikramam Prabhum Vicitra-Taannddava-Priyam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||3||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Who has monodent, spade, a cord and punishment in His hands, Who is the cause behind the beginning, Who has a grey (smeared) body, Who is the first Deva, Who is imperishable, Who is free from illness and health, Who is immensely mighty, Who is the Lord, and Who loves the special Tandava dance.||3||

Bhukti-Mukti-Daayakam Prashasta-Caaru-Vigraham
Bhakta-Vatsalam Sthitam Samasta-Loka-Vigraham |
Vi-Nikvannan-Manojnya-Hema-Kingkinnii-Lasat-Kattim
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||4||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Who is the bestower of desires and salvation, Who has an enticing appearance form, Who is endears His devotees, Who is static, Who takes various manifestations and forms the world, and Who has a beautiful golden waist-thread with small melodious bells.||4||

Dharma-Setu-Paalakam Tvadharma-Maarga-Naashakam
Karma-Paasha-Mocakam Su-Sharma-Daayakam Vibhum |
Svarnna-Varnna-Shessa-Paasha-Shobhitaangga-Mannddalam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||5||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Who is the maintainer of righteousness, Who is the destroyer of unrighteous paths, Who liberates us from the ties of Karma or deeds, Who bestows us with shyness, Who is splendid, and Whose organ-groups are decorated with a beautiful cord of golden color.||5||

Ratna-Paadukaa-Prabhaabhi-Raama-Paada-Yugmakam
Nityam-Advitiiyam-Isstta-Daivatam Niramjanam |
Mrtyu-Darpa-Naashanam Karaala-Damssttra-Mokssannam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||6||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Who has feet adorned by two sandals made of gold which is possessing a resplendent shine, Who is eternal, Who is induplicable, Who bestows our desires to us, Who is without desires, Who destroys the pride of death (as in is supreme to death), and Who liberates soul by His teeth.||6||

Atttta-Haasa-Bhinna-Padmaja-Anndda-Kosha-Samtatim
Drsstti-Paata-Nasstta-Paapa-Jaalam-Ugra-Shaasanam |
Asstta-Siddhi-Daayakam Kapaala-Maalikaa-Dharam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||7||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Whose loud roar is enough to destroy all the manifestations created by the lotus-born Brahma, Whose (merciful) glance is enough to destroy all the sins, Who is the powerful ruler, Who gives the eight-powers, and Who wears a garland of skull-caps.||7||


Bhuuta-Samgha-Naayakam Vishaala-Kiirti-Daayakam
Kaashi-Vaasa-Loka-Punnya-Paapa-Shodhakam Vibhum |
Niiti-Maarga-Kovidam Puraatanam Jagatpatim
Kaashikaapuraadhinaathakaalabhairavam Bhaje ||8||

Meaning :
I sing praise of Kalabhairav, Who is the ruler of the city Kashi, Who is the leader of the ghosts and spirits, Who showers immense glory, Who absolves people dwelling in Kashi from their sins and righteous deeds, Who is splendor, Who has explained the path of righteousness, Who is eternally old, and Who is the controller of the universe.||8||


Kaalabhairavaassttakam Patthamti Ye Manoharam
Jnyaana-Mukti-Saadhanam Vicitra-Punnya-Vardhanam |
Shoka-Moha-Dainya-Lobha-Kopa-Taapa-Naashanam
Prayaanti Kaalabhairava-Amghri-Sannidhim Naraa Dhruvam ||

Meaning:
Those who studies these eight verses on Kalabhairav — which is enticing, which is a source of knowledge and liberation, which increases righteousness of a person, and which destroys grief, attachment, depression, greed, anger an heat — will move towards the proximity of the feet of Shiv (Kalabhairav).
Sarvam Brahmamayam
Singer: Kuldeep M Pai
Music: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=Zw888G7e5Jg&list=RDAMVMZw888G7e5Jg
Video:
Pallavi

sarvam brahmamayam re re

Charanam 1

kim vachaniyam kima vacaniyam kim rachaniyam kima rachaniyam

Charanam 2

kim pathaniyam kima pathaniyam kim bhajaniyam kima bhajaniyam

Charanam 3

kim boddhavyam kima boddhavyam kim bhoktavyam kima bhoktavyam

Charanam 4

sarvatra sada hamsa dhyanam kartavyam bho mukti nidanam
Govind Leeno Mol
Singer: Kuldeep M Pai
Album: Meera Bhajan
Tag: Bhajan
Audio:
Video:
govind lino
govind lino
mol maai govind lino mol
govind lino
govind lino
mol maai govind lino mol
maine govind lino mol

koi kahe sasta koi kahe mehnga
koi kahe sasta koi kahe mehnga
lino taraaju tol
lino taraaju to..ol
maai govind lino mol
haa..aan
govind lino
govind lino
mol maai govind lino mol
maai govind lino mol

koi kahe ghar mein
koi kahe ban mein
koi kahe ghar mein
koi kahe ban mein
radha ke sang kilol
radha ke sang kilol
maai govind lino mol
haa..aan
govind lino
govind lino
mol maai govind lino mol
maai govind lino mol

meera ke prabhu giridhar naagar
meera ke prabhu giridhar naagar
meera ke prabhu giridhar naagar
aavat prem ke mol
aavat prem ke mol
maai govind lino mol
haa..aan
govind lino
govind lino
mol maai govind lino mol
maine govind lino mol
haan maine govind lino mol
Govind Leeno Moi
Singer: Kuldeep M Pai
Tag: other
Audio:
Video:
govind lino
govind lino
mol maai govind lino mol
govind lino
govind lino
mol maai govind lino mol
maine govind lino mol

koi kahe sasta koi kahe mehnga
koi kahe sasta koi kahe mehnga
lino taraaju tol
lino taraaju to..ol
maai govind lino mol
haa..aan
govind lino
govind lino
mol maai govind lino mol
maai govind lino mol

koi kahe ghar mein
koi kahe ban mein
koi kahe ghar mein
koi kahe ban mein
radha ke sang kilol
radha ke sang kilol
maai govind lino mol
haa..aan
govind lino
govind lino
mol maai govind lino mol
maai govind lino mol

meera ke prabhu giridhar naagar
meera ke prabhu giridhar naagar
meera ke prabhu giridhar naagar
aavat prem ke mol
aavat prem ke mol
maai govind lino mol
haa..aan
govind lino
govind lino
mol maai govind lino mol
maine govind lino mol
haan maine govind lino mol
Ekambresa Nayike
Singer: Kuldeep M Pai
Tag: carnatic
Audio:
Video:
EkAmrESA nAyikE SivE
Sri kAmAkshi pAhi mAm ||
EkAmrESa gruhEswari Sankari
SAtOdari sadbhakta vaSankari ||
kAmajanaka mOhita purNa phalE
kAmakalE vimalE karakamalE
pAmara jana pAlini guruguha janani
Suddha sAvEree nuta nandini ||
Shobillu Saptaswara
Singer: Kuldeep M Pai
Tag: carnatic
Audio:
Video:
pallavi

shObhillu saptasvara sundarula bhajimpavE manasA

anupallavi

nAbhi hrt-kaNTha rasana nAsadulu andu

caraNam

dhara rksAmAdulalO vara gAyatri hrdayamuna
sura bhUsura mAnasamuna shubha tyAgarAjuni eDa

ciTTai swaram

S,, S,, p,, n, s
n p m g, n p m g r s n.
s, s, m g, p m n p,
S n G R S g r s g m p n
S, S p S n p m n, n m
n p m g m, p s p m g r
s, s, m, g r s S, n
p m M, G R S s g m p n
S S n p m m g r s s n. p.
n. s g r s m g r s p m n
p m g r s S n p m g r s
n. p. n. s g m p n S, ,
n p, n S n, S G R,
S M G, R S n p n S G R, S
M G R S g m n m, p S n
p m n s g r, s g m p n
(sObhillu)
Namo Namo Bharatambe
Tag: carnatic
Audio:
Video:
namō namō bhāratāmbē sārasvata śarīriṇī namōstu jagatāṃ vandyē brahmavidyā prakāśinī ॥1॥

namō namō bhāratāmbē himālaya kirīṭinī gaṅgādyāḥ|
saritaḥ sarvā stanyaṃ tē viśvapāvanī ॥2॥

namō namō bhāratāmbē badarī ṣaṇḍamaṇḍitē ।
tīrthī kurvanti lōkāṃstē tīrthabhūtā munīśvarāḥ ॥3॥

namō namō bhāratāmbē vindhyatuṅgastanāyitē ।
samudravasanē dēvī sahyamālā virājitē ॥4॥

namō namō bhāratāmbē muktikēdāra rūpiṇī ।
jñāna bījākarē pūrṇē ṛṣīndratati sēvitē ॥5॥

namō namō bhāratāmbē sarvavidyā vilāsinī ।
gauḍamaithila kāmpilya draviḍādi śarīriṇī ॥6॥

namō namō bhāratāmbē sarvatīrtha svarūpiṇī ।
kāśyāhi kāśasē mātaḥ tvaṃ hi sarva prakāśikā ॥7॥

namō namō bhāratāmbē gurustvaṃ jagatāṃ parā ।
vēda vēdānta gambhīrē nirvāṇa sukha dāyinī॥8॥

yati lōka padanyāsa pavitrī kṛta pāṃsavē।
namōstu jagatāṃ dhātrī mōkṣa mārgaika sētavē ॥9॥
Ardhanareeswaram Aradhayami
Singer: Kuldeep M Pai
Tag: carnatic
Audio:
Video:
pallavi

ardhanArIshvaram ArAdhayAmi satatam atri bhrgu vasiSThAdi muni brnda vanditam shrI

anupallavi

ardhayAma alankAra vishESa prabhAvam ardhanArIshvarI priya karam abhayakaram shivam

caraNam

nAgEndra maNi bhUSitam nandi turagArOhitam shrI guruguha pUjitam kumudakriyA rAganutam
AgamAdi sannutam ananta vEda ghOSitam amarEshAdi sEvitam Arakta varNa shObhitam
Om Namah Shivaya
Tag: Bhajan
Audio:
Video:
Om Namah Shivaya Om Namah Shivaya Hara Hara Bole Namah Shivaya
Rameshwara Shiva Rameshwara Hara Hara Bole Namah Shivaya
Ganga Dhara Shiva Ganga Dhara Hara Hara Bole Namah Shivaya
Jatadhara Shiva Jatadhara Hara Hara Bole Namah Shivaya
Someshwara Shiva Someshwara Hara Hara Bole Namah Shivaya
Vishweshvara Shiva Vishweshvara Hara Hara Bole Namah Shivaya
Koteshwara Shiva Koteshwara Hara Hara Bole Namah Shivaya
Mahakaleshvara Hara Hara Bole Namah Shivaya
Enna Kavi Padinalum
Singer: Kuldeep M Pai
Tag: carnatic
Audio:
Video:
[Intro]
Vande maataram

[Chorus]
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram

[Verse 1]
Maa, Maa
Sujalam suphalam malayaja sheetalam
Shasyashyamalam maataram, vande
Sujalam suphalam malayaja sheetalam
Shasyashyaamalam maataram, vande maataram

[Chorus]
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram

[Bridge]
Maa
Shubhra jyotsna pulakitayaaminim
Phulla kusumita drumadalashobhinim
Aaa
(Shubhra jyotsna pulakitayaaminim
Phulla kusumita drumadalashobhinim)
Suhaasinim sumadhurabhaashhinim
Sukhadaam varadaam maataram

[Chorus]
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram

[Verse 2]
Sapta koti kantha kalakalaninaada karale
Nisapta koti bhujaidhruta karakarvale
Sapta koti kantha kalakalaninaada karale
Nisapta koti bhujaidhruta karakarvale
Abalakeno maa eto bale
Bahubaladhaarinim namaami tarinim
Ripudalavarinim maataram, vande maataram !!

[Chorus]
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram

[Verse 3]
Tvam hi durga dashapraharanadhaarini
Kamala kamaladala vihaarini
Vaani vidyaadaayini, namaami tvam
Namaami kamalam amalam atulam
Sujalam suphalam maataram
Shyamalam saralam susmitam bhooshhitam
Dharinim bharanim maataram, vande maataram

[Chorus]
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Vande maataram
Ganesha Pancharatnam
Tag: Bhajan
Audio:
Video: